🔥 *लश्क्वतद्धिते।1.3.8*
🔥 प वि:- ल-श्-कुः 1.1। अतद्धिते 7.1।
🔥 अनुवृत्ति:- उपदेशे, प्रत्ययस्य, आदिः , इत्।
🔥 अर्थ: - उपदेशे तद्धितवर्जितानां प्रत्यस्यादौ वर्तमानानां लकार-शकार-कवर्गाणानाम् इत्संज्ञकः भवति।
🔥 आर्यभाषा: - तद्धितप्रत्यय को छोड़कर प्रत्यय के आदि में विद्यमान लकार-शकार- तवर्ग की इत्संज्ञा होती है।
🔥 उदाहरण: - ल्युट्, शप्, क्तवतू क्त। अत्र ल्, श् , क् इत्संज्ञकाः भवन्ति।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment