🔥अदेड़्गुणः। (अष्टाध्यायी 1/1/2)
🔥पदविच्छेद :- अत् +एड़्। 1/1। गुणः। 1/1 (विभक्ति/वचन)
🔥अर्थ :- अत् (ह्रस्व अ) , एड़् (ए,ओ) इति गुणः संज्ञको भवति।
अ, ए ,ओ are known as guna in sanskrit vyakaran.
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment