🔥 *परश्च।3.1.2*
प वि:- परः 1.1। च।
अनुवृत्ति: - प्रत्ययः।
अर्थ: - यः च प्रत्ययसंज्ञकः, सः धातोः प्रातिपदिकाद् वा परो भवति, इत्यधिकारोsयम् , आ पञ्चमाध्यायपरिसमाप्तेः।
आर्यभाषा: -( च) और जिसकी की प्रत्यय संज्ञा है वह धातु अथवा प्रातिपदिक से परे होता है , इसका भी पञ्चम अध्याय की समाप्ति तक अधिकार है।
उदाहरण: - तव्यत् , तव्य। *(पठितव्य)* यहाँ तव्यत् तव्य आदि परे होते हैं पूर्व नहीं, इस सूत्र के कारण। तव्यत आदयः प्रत्ययाः पराः भवन्ति न पूर्वाः।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment