🔥 *अनुदात्तौ सुप्पितौ।3.1.4*
प वि:- अनुदात्तौ 1.2। सुप्-पितौ 1.2।
अर्थ: - सुपः प्रत्ययाः पितः प्रत्ययाः च अनुदात्ताः भवन्ति। इति पूर्वस्य सूत्रस्य अपवादः। प इत् यस्य सः *पित्*।
आर्यभाषाया:- सुप् प्रत्यय और पित् प्रत्यय अनुदात्त होते हैं।
🔥 *अष्टाध्याय्याः सूत्राणां विभागाः* अष्टाध्यायी में सभी सूत्र सात प्रकार के हैं:- संज्ञापरिभाषाविधिनिषेधनियमातिदेशाधिकाराख्यानि सप्तविधानि सूत्राणि भवन्ति। 1. *स...
Comments
Post a Comment